Declension table of ?vāpīkūpataṭākaśānti

Deva

FeminineSingularDualPlural
Nominativevāpīkūpataṭākaśāntiḥ vāpīkūpataṭākaśāntī vāpīkūpataṭākaśāntayaḥ
Vocativevāpīkūpataṭākaśānte vāpīkūpataṭākaśāntī vāpīkūpataṭākaśāntayaḥ
Accusativevāpīkūpataṭākaśāntim vāpīkūpataṭākaśāntī vāpīkūpataṭākaśāntīḥ
Instrumentalvāpīkūpataṭākaśāntyā vāpīkūpataṭākaśāntibhyām vāpīkūpataṭākaśāntibhiḥ
Dativevāpīkūpataṭākaśāntyai vāpīkūpataṭākaśāntaye vāpīkūpataṭākaśāntibhyām vāpīkūpataṭākaśāntibhyaḥ
Ablativevāpīkūpataṭākaśāntyāḥ vāpīkūpataṭākaśānteḥ vāpīkūpataṭākaśāntibhyām vāpīkūpataṭākaśāntibhyaḥ
Genitivevāpīkūpataṭākaśāntyāḥ vāpīkūpataṭākaśānteḥ vāpīkūpataṭākaśāntyoḥ vāpīkūpataṭākaśāntīnām
Locativevāpīkūpataṭākaśāntyām vāpīkūpataṭākaśāntau vāpīkūpataṭākaśāntyoḥ vāpīkūpataṭākaśāntiṣu

Compound vāpīkūpataṭākaśānti -

Adverb -vāpīkūpataṭākaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria