Declension table of vāpīkūpataṭākaśāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāpīkūpataṭākaśāntiḥ | vāpīkūpataṭākaśāntī | vāpīkūpataṭākaśāntayaḥ |
Vocative | vāpīkūpataṭākaśānte | vāpīkūpataṭākaśāntī | vāpīkūpataṭākaśāntayaḥ |
Accusative | vāpīkūpataṭākaśāntim | vāpīkūpataṭākaśāntī | vāpīkūpataṭākaśāntīḥ |
Instrumental | vāpīkūpataṭākaśāntyā | vāpīkūpataṭākaśāntibhyām | vāpīkūpataṭākaśāntibhiḥ |
Dative | vāpīkūpataṭākaśāntyai vāpīkūpataṭākaśāntaye | vāpīkūpataṭākaśāntibhyām | vāpīkūpataṭākaśāntibhyaḥ |
Ablative | vāpīkūpataṭākaśāntyāḥ vāpīkūpataṭākaśānteḥ | vāpīkūpataṭākaśāntibhyām | vāpīkūpataṭākaśāntibhyaḥ |
Genitive | vāpīkūpataṭākaśāntyāḥ vāpīkūpataṭākaśānteḥ | vāpīkūpataṭākaśāntyoḥ | vāpīkūpataṭākaśāntīnām |
Locative | vāpīkūpataṭākaśāntyām vāpīkūpataṭākaśāntau | vāpīkūpataṭākaśāntyoḥ | vāpīkūpataṭākaśāntiṣu |