सुबन्तावली ?वापीकूपतटाकशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमावापीकूपतटाकशान्तिः वापीकूपतटाकशान्ती वापीकूपतटाकशान्तयः
सम्बोधनम्वापीकूपतटाकशान्ते वापीकूपतटाकशान्ती वापीकूपतटाकशान्तयः
द्वितीयावापीकूपतटाकशान्तिम् वापीकूपतटाकशान्ती वापीकूपतटाकशान्तीः
तृतीयावापीकूपतटाकशान्त्या वापीकूपतटाकशान्तिभ्याम् वापीकूपतटाकशान्तिभिः
चतुर्थीवापीकूपतटाकशान्त्यै वापीकूपतटाकशान्तये वापीकूपतटाकशान्तिभ्याम् वापीकूपतटाकशान्तिभ्यः
पञ्चमीवापीकूपतटाकशान्त्याः वापीकूपतटाकशान्तेः वापीकूपतटाकशान्तिभ्याम् वापीकूपतटाकशान्तिभ्यः
षष्ठीवापीकूपतटाकशान्त्याः वापीकूपतटाकशान्तेः वापीकूपतटाकशान्त्योः वापीकूपतटाकशान्तीनाम्
सप्तमीवापीकूपतटाकशान्त्याम् वापीकूपतटाकशान्तौ वापीकूपतटाकशान्त्योः वापीकूपतटाकशान्तिषु

समास वापीकूपतटाकशान्ति

अव्यय ॰वापीकूपतटाकशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria