Declension table of ?vānava

Deva

MasculineSingularDualPlural
Nominativevānavaḥ vānavau vānavāḥ
Vocativevānava vānavau vānavāḥ
Accusativevānavam vānavau vānavān
Instrumentalvānavena vānavābhyām vānavaiḥ vānavebhiḥ
Dativevānavāya vānavābhyām vānavebhyaḥ
Ablativevānavāt vānavābhyām vānavebhyaḥ
Genitivevānavasya vānavayoḥ vānavānām
Locativevānave vānavayoḥ vānaveṣu

Compound vānava -

Adverb -vānavam -vānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria