सुबन्तावली ?वानव

Roma

पुमान्एकद्विबहु
प्रथमावानवः वानवौ वानवाः
सम्बोधनम्वानव वानवौ वानवाः
द्वितीयावानवम् वानवौ वानवान्
तृतीयावानवेन वानवाभ्याम् वानवैः वानवेभिः
चतुर्थीवानवाय वानवाभ्याम् वानवेभ्यः
पञ्चमीवानवात् वानवाभ्याम् वानवेभ्यः
षष्ठीवानवस्य वानवयोः वानवानाम्
सप्तमीवानवे वानवयोः वानवेषु

समास वानव

अव्यय ॰वानवम् ॰वानवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria