Declension table of ?vānaprasthadharma

Deva

MasculineSingularDualPlural
Nominativevānaprasthadharmaḥ vānaprasthadharmau vānaprasthadharmāḥ
Vocativevānaprasthadharma vānaprasthadharmau vānaprasthadharmāḥ
Accusativevānaprasthadharmam vānaprasthadharmau vānaprasthadharmān
Instrumentalvānaprasthadharmeṇa vānaprasthadharmābhyām vānaprasthadharmaiḥ vānaprasthadharmebhiḥ
Dativevānaprasthadharmāya vānaprasthadharmābhyām vānaprasthadharmebhyaḥ
Ablativevānaprasthadharmāt vānaprasthadharmābhyām vānaprasthadharmebhyaḥ
Genitivevānaprasthadharmasya vānaprasthadharmayoḥ vānaprasthadharmāṇām
Locativevānaprasthadharme vānaprasthadharmayoḥ vānaprasthadharmeṣu

Compound vānaprasthadharma -

Adverb -vānaprasthadharmam -vānaprasthadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria