सुबन्तावली ?वानप्रस्थधर्म

Roma

पुमान्एकद्विबहु
प्रथमावानप्रस्थधर्मः वानप्रस्थधर्मौ वानप्रस्थधर्माः
सम्बोधनम्वानप्रस्थधर्म वानप्रस्थधर्मौ वानप्रस्थधर्माः
द्वितीयावानप्रस्थधर्मम् वानप्रस्थधर्मौ वानप्रस्थधर्मान्
तृतीयावानप्रस्थधर्मेण वानप्रस्थधर्माभ्याम् वानप्रस्थधर्मैः वानप्रस्थधर्मेभिः
चतुर्थीवानप्रस्थधर्माय वानप्रस्थधर्माभ्याम् वानप्रस्थधर्मेभ्यः
पञ्चमीवानप्रस्थधर्मात् वानप्रस्थधर्माभ्याम् वानप्रस्थधर्मेभ्यः
षष्ठीवानप्रस्थधर्मस्य वानप्रस्थधर्मयोः वानप्रस्थधर्माणाम्
सप्तमीवानप्रस्थधर्मे वानप्रस्थधर्मयोः वानप्रस्थधर्मेषु

समास वानप्रस्थधर्म

अव्यय ॰वानप्रस्थधर्मम् ॰वानप्रस्थधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria