Declension table of ?vāmanavrata

Deva

NeuterSingularDualPlural
Nominativevāmanavratam vāmanavrate vāmanavratāni
Vocativevāmanavrata vāmanavrate vāmanavratāni
Accusativevāmanavratam vāmanavrate vāmanavratāni
Instrumentalvāmanavratena vāmanavratābhyām vāmanavrataiḥ
Dativevāmanavratāya vāmanavratābhyām vāmanavratebhyaḥ
Ablativevāmanavratāt vāmanavratābhyām vāmanavratebhyaḥ
Genitivevāmanavratasya vāmanavratayoḥ vāmanavratānām
Locativevāmanavrate vāmanavratayoḥ vāmanavrateṣu

Compound vāmanavrata -

Adverb -vāmanavratam -vāmanavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria