सुबन्तावली ?वामनव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमावामनव्रतम् वामनव्रते वामनव्रतानि
सम्बोधनम्वामनव्रत वामनव्रते वामनव्रतानि
द्वितीयावामनव्रतम् वामनव्रते वामनव्रतानि
तृतीयावामनव्रतेन वामनव्रताभ्याम् वामनव्रतैः
चतुर्थीवामनव्रताय वामनव्रताभ्याम् वामनव्रतेभ्यः
पञ्चमीवामनव्रतात् वामनव्रताभ्याम् वामनव्रतेभ्यः
षष्ठीवामनव्रतस्य वामनव्रतयोः वामनव्रतानाम्
सप्तमीवामनव्रते वामनव्रतयोः वामनव्रतेषु

समास वामनव्रत

अव्यय ॰वामनव्रतम् ॰वामनव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria