Declension table of ?vāmanaka

Deva

MasculineSingularDualPlural
Nominativevāmanakaḥ vāmanakau vāmanakāḥ
Vocativevāmanaka vāmanakau vāmanakāḥ
Accusativevāmanakam vāmanakau vāmanakān
Instrumentalvāmanakena vāmanakābhyām vāmanakaiḥ vāmanakebhiḥ
Dativevāmanakāya vāmanakābhyām vāmanakebhyaḥ
Ablativevāmanakāt vāmanakābhyām vāmanakebhyaḥ
Genitivevāmanakasya vāmanakayoḥ vāmanakānām
Locativevāmanake vāmanakayoḥ vāmanakeṣu

Compound vāmanaka -

Adverb -vāmanakam -vāmanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria