सुबन्तावली ?वामनक

Roma

पुमान्एकद्विबहु
प्रथमावामनकः वामनकौ वामनकाः
सम्बोधनम्वामनक वामनकौ वामनकाः
द्वितीयावामनकम् वामनकौ वामनकान्
तृतीयावामनकेन वामनकाभ्याम् वामनकैः वामनकेभिः
चतुर्थीवामनकाय वामनकाभ्याम् वामनकेभ्यः
पञ्चमीवामनकात् वामनकाभ्याम् वामनकेभ्यः
षष्ठीवामनकस्य वामनकयोः वामनकानाम्
सप्तमीवामनके वामनकयोः वामनकेषु

समास वामनक

अव्यय ॰वामनकम् ॰वामनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria