Declension table of vāmanadatta

Deva

MasculineSingularDualPlural
Nominativevāmanadattaḥ vāmanadattau vāmanadattāḥ
Vocativevāmanadatta vāmanadattau vāmanadattāḥ
Accusativevāmanadattam vāmanadattau vāmanadattān
Instrumentalvāmanadattena vāmanadattābhyām vāmanadattaiḥ
Dativevāmanadattāya vāmanadattābhyām vāmanadattebhyaḥ
Ablativevāmanadattāt vāmanadattābhyām vāmanadattebhyaḥ
Genitivevāmanadattasya vāmanadattayoḥ vāmanadattānām
Locativevāmanadatte vāmanadattayoḥ vāmanadatteṣu

Compound vāmanadatta -

Adverb -vāmanadattam -vāmanadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria