सुबन्तावली ?वामनदत्त

Roma

पुमान्एकद्विबहु
प्रथमावामनदत्तः वामनदत्तौ वामनदत्ताः
सम्बोधनम्वामनदत्त वामनदत्तौ वामनदत्ताः
द्वितीयावामनदत्तम् वामनदत्तौ वामनदत्तान्
तृतीयावामनदत्तेन वामनदत्ताभ्याम् वामनदत्तैः वामनदत्तेभिः
चतुर्थीवामनदत्ताय वामनदत्ताभ्याम् वामनदत्तेभ्यः
पञ्चमीवामनदत्तात् वामनदत्ताभ्याम् वामनदत्तेभ्यः
षष्ठीवामनदत्तस्य वामनदत्तयोः वामनदत्तानाम्
सप्तमीवामनदत्ते वामनदत्तयोः वामनदत्तेषु

समास वामनदत्त

अव्यय ॰वामनदत्तम् ॰वामनदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria