Declension table of vāmahastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmahastaḥ | vāmahastau | vāmahastāḥ |
Vocative | vāmahasta | vāmahastau | vāmahastāḥ |
Accusative | vāmahastam | vāmahastau | vāmahastān |
Instrumental | vāmahastena | vāmahastābhyām | vāmahastaiḥ |
Dative | vāmahastāya | vāmahastābhyām | vāmahastebhyaḥ |
Ablative | vāmahastāt | vāmahastābhyām | vāmahastebhyaḥ |
Genitive | vāmahastasya | vāmahastayoḥ | vāmahastānām |
Locative | vāmahaste | vāmahastayoḥ | vāmahasteṣu |