सुबन्तावली ?वामहस्त

Roma

पुमान्एकद्विबहु
प्रथमावामहस्तः वामहस्तौ वामहस्ताः
सम्बोधनम्वामहस्त वामहस्तौ वामहस्ताः
द्वितीयावामहस्तम् वामहस्तौ वामहस्तान्
तृतीयावामहस्तेन वामहस्ताभ्याम् वामहस्तैः वामहस्तेभिः
चतुर्थीवामहस्ताय वामहस्ताभ्याम् वामहस्तेभ्यः
पञ्चमीवामहस्तात् वामहस्ताभ्याम् वामहस्तेभ्यः
षष्ठीवामहस्तस्य वामहस्तयोः वामहस्तानाम्
सप्तमीवामहस्ते वामहस्तयोः वामहस्तेषु

समास वामहस्त

अव्यय ॰वामहस्तम् ॰वामहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria