Declension table of ?vāmadevaguhya

Deva

MasculineSingularDualPlural
Nominativevāmadevaguhyaḥ vāmadevaguhyau vāmadevaguhyāḥ
Vocativevāmadevaguhya vāmadevaguhyau vāmadevaguhyāḥ
Accusativevāmadevaguhyam vāmadevaguhyau vāmadevaguhyān
Instrumentalvāmadevaguhyena vāmadevaguhyābhyām vāmadevaguhyaiḥ vāmadevaguhyebhiḥ
Dativevāmadevaguhyāya vāmadevaguhyābhyām vāmadevaguhyebhyaḥ
Ablativevāmadevaguhyāt vāmadevaguhyābhyām vāmadevaguhyebhyaḥ
Genitivevāmadevaguhyasya vāmadevaguhyayoḥ vāmadevaguhyānām
Locativevāmadevaguhye vāmadevaguhyayoḥ vāmadevaguhyeṣu

Compound vāmadevaguhya -

Adverb -vāmadevaguhyam -vāmadevaguhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria