सुबन्तावली ?वामदेवगुह्य

Roma

पुमान्एकद्विबहु
प्रथमावामदेवगुह्यः वामदेवगुह्यौ वामदेवगुह्याः
सम्बोधनम्वामदेवगुह्य वामदेवगुह्यौ वामदेवगुह्याः
द्वितीयावामदेवगुह्यम् वामदेवगुह्यौ वामदेवगुह्यान्
तृतीयावामदेवगुह्येन वामदेवगुह्याभ्याम् वामदेवगुह्यैः वामदेवगुह्येभिः
चतुर्थीवामदेवगुह्याय वामदेवगुह्याभ्याम् वामदेवगुह्येभ्यः
पञ्चमीवामदेवगुह्यात् वामदेवगुह्याभ्याम् वामदेवगुह्येभ्यः
षष्ठीवामदेवगुह्यस्य वामदेवगुह्ययोः वामदेवगुह्यानाम्
सप्तमीवामदेवगुह्ये वामदेवगुह्ययोः वामदेवगुह्येषु

समास वामदेवगुह्य

अव्यय ॰वामदेवगुह्यम् ॰वामदेवगुह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria