Declension table of ?vājavatāyani

Deva

MasculineSingularDualPlural
Nominativevājavatāyaniḥ vājavatāyanī vājavatāyanayaḥ
Vocativevājavatāyane vājavatāyanī vājavatāyanayaḥ
Accusativevājavatāyanim vājavatāyanī vājavatāyanīn
Instrumentalvājavatāyaninā vājavatāyanibhyām vājavatāyanibhiḥ
Dativevājavatāyanaye vājavatāyanibhyām vājavatāyanibhyaḥ
Ablativevājavatāyaneḥ vājavatāyanibhyām vājavatāyanibhyaḥ
Genitivevājavatāyaneḥ vājavatāyanyoḥ vājavatāyanīnām
Locativevājavatāyanau vājavatāyanyoḥ vājavatāyaniṣu

Compound vājavatāyani -

Adverb -vājavatāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria