सुबन्तावली वाजवतायनि

Roma

पुमान्एकद्विबहु
प्रथमावाजवतायनिः वाजवतायनी वाजवतायनयः
सम्बोधनम्वाजवतायने वाजवतायनी वाजवतायनयः
द्वितीयावाजवतायनिम् वाजवतायनी वाजवतायनीन्
तृतीयावाजवतायनिना वाजवतायनिभ्याम् वाजवतायनिभिः
चतुर्थीवाजवतायनये वाजवतायनिभ्याम् वाजवतायनिभ्यः
पञ्चमीवाजवतायनेः वाजवतायनिभ्याम् वाजवतायनिभ्यः
षष्ठीवाजवतायनेः वाजवतायन्योः वाजवतायनीनाम्
सप्तमीवाजवतायनौ वाजवतायन्योः वाजवतायनिषु

समास वाजवतायनि

अव्यय ॰वाजवतायनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria