Declension table of vājasaneyapariśiṣṭanigamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājasaneyapariśiṣṭanigamaḥ | vājasaneyapariśiṣṭanigamau | vājasaneyapariśiṣṭanigamāḥ |
Vocative | vājasaneyapariśiṣṭanigama | vājasaneyapariśiṣṭanigamau | vājasaneyapariśiṣṭanigamāḥ |
Accusative | vājasaneyapariśiṣṭanigamam | vājasaneyapariśiṣṭanigamau | vājasaneyapariśiṣṭanigamān |
Instrumental | vājasaneyapariśiṣṭanigamena | vājasaneyapariśiṣṭanigamābhyām | vājasaneyapariśiṣṭanigamaiḥ |
Dative | vājasaneyapariśiṣṭanigamāya | vājasaneyapariśiṣṭanigamābhyām | vājasaneyapariśiṣṭanigamebhyaḥ |
Ablative | vājasaneyapariśiṣṭanigamāt | vājasaneyapariśiṣṭanigamābhyām | vājasaneyapariśiṣṭanigamebhyaḥ |
Genitive | vājasaneyapariśiṣṭanigamasya | vājasaneyapariśiṣṭanigamayoḥ | vājasaneyapariśiṣṭanigamānām |
Locative | vājasaneyapariśiṣṭanigame | vājasaneyapariśiṣṭanigamayoḥ | vājasaneyapariśiṣṭanigameṣu |