सुबन्तावली ?वाजसनेयपरिशिष्टनिगम

Roma

पुमान्एकद्विबहु
प्रथमावाजसनेयपरिशिष्टनिगमः वाजसनेयपरिशिष्टनिगमौ वाजसनेयपरिशिष्टनिगमाः
सम्बोधनम्वाजसनेयपरिशिष्टनिगम वाजसनेयपरिशिष्टनिगमौ वाजसनेयपरिशिष्टनिगमाः
द्वितीयावाजसनेयपरिशिष्टनिगमम् वाजसनेयपरिशिष्टनिगमौ वाजसनेयपरिशिष्टनिगमान्
तृतीयावाजसनेयपरिशिष्टनिगमेन वाजसनेयपरिशिष्टनिगमाभ्याम् वाजसनेयपरिशिष्टनिगमैः वाजसनेयपरिशिष्टनिगमेभिः
चतुर्थीवाजसनेयपरिशिष्टनिगमाय वाजसनेयपरिशिष्टनिगमाभ्याम् वाजसनेयपरिशिष्टनिगमेभ्यः
पञ्चमीवाजसनेयपरिशिष्टनिगमात् वाजसनेयपरिशिष्टनिगमाभ्याम् वाजसनेयपरिशिष्टनिगमेभ्यः
षष्ठीवाजसनेयपरिशिष्टनिगमस्य वाजसनेयपरिशिष्टनिगमयोः वाजसनेयपरिशिष्टनिगमानाम्
सप्तमीवाजसनेयपरिशिष्टनिगमे वाजसनेयपरिशिष्टनिगमयोः वाजसनेयपरिशिष्टनिगमेषु

समास वाजसनेयपरिशिष्टनिगम

अव्यय ॰वाजसनेयपरिशिष्टनिगमम् ॰वाजसनेयपरिशिष्टनिगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria