Declension table of ?vājaratna

Deva

MasculineSingularDualPlural
Nominativevājaratnaḥ vājaratnau vājaratnāḥ
Vocativevājaratna vājaratnau vājaratnāḥ
Accusativevājaratnam vājaratnau vājaratnān
Instrumentalvājaratnena vājaratnābhyām vājaratnaiḥ vājaratnebhiḥ
Dativevājaratnāya vājaratnābhyām vājaratnebhyaḥ
Ablativevājaratnāt vājaratnābhyām vājaratnebhyaḥ
Genitivevājaratnasya vājaratnayoḥ vājaratnānām
Locativevājaratne vājaratnayoḥ vājaratneṣu

Compound vājaratna -

Adverb -vājaratnam -vājaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria