सुबन्तावली ?वाजरत्न

Roma

पुमान्एकद्विबहु
प्रथमावाजरत्नः वाजरत्नौ वाजरत्नाः
सम्बोधनम्वाजरत्न वाजरत्नौ वाजरत्नाः
द्वितीयावाजरत्नम् वाजरत्नौ वाजरत्नान्
तृतीयावाजरत्नेन वाजरत्नाभ्याम् वाजरत्नैः वाजरत्नेभिः
चतुर्थीवाजरत्नाय वाजरत्नाभ्याम् वाजरत्नेभ्यः
पञ्चमीवाजरत्नात् वाजरत्नाभ्याम् वाजरत्नेभ्यः
षष्ठीवाजरत्नस्य वाजरत्नयोः वाजरत्नानाम्
सप्तमीवाजरत्ने वाजरत्नयोः वाजरत्नेषु

समास वाजरत्न

अव्यय ॰वाजरत्नम् ॰वाजरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria