Declension table of vājaprasavya

Deva

MasculineSingularDualPlural
Nominativevājaprasavyaḥ vājaprasavyau vājaprasavyāḥ
Vocativevājaprasavya vājaprasavyau vājaprasavyāḥ
Accusativevājaprasavyam vājaprasavyau vājaprasavyān
Instrumentalvājaprasavyena vājaprasavyābhyām vājaprasavyaiḥ
Dativevājaprasavyāya vājaprasavyābhyām vājaprasavyebhyaḥ
Ablativevājaprasavyāt vājaprasavyābhyām vājaprasavyebhyaḥ
Genitivevājaprasavyasya vājaprasavyayoḥ vājaprasavyānām
Locativevājaprasavye vājaprasavyayoḥ vājaprasavyeṣu

Compound vājaprasavya -

Adverb -vājaprasavyam -vājaprasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria