सुबन्तावली ?वाजप्रसव्य

Roma

पुमान्एकद्विबहु
प्रथमावाजप्रसव्यः वाजप्रसव्यौ वाजप्रसव्याः
सम्बोधनम्वाजप्रसव्य वाजप्रसव्यौ वाजप्रसव्याः
द्वितीयावाजप्रसव्यम् वाजप्रसव्यौ वाजप्रसव्यान्
तृतीयावाजप्रसव्येन वाजप्रसव्याभ्याम् वाजप्रसव्यैः वाजप्रसव्येभिः
चतुर्थीवाजप्रसव्याय वाजप्रसव्याभ्याम् वाजप्रसव्येभ्यः
पञ्चमीवाजप्रसव्यात् वाजप्रसव्याभ्याम् वाजप्रसव्येभ्यः
षष्ठीवाजप्रसव्यस्य वाजप्रसव्ययोः वाजप्रसव्यानाम्
सप्तमीवाजप्रसव्ये वाजप्रसव्ययोः वाजप्रसव्येषु

समास वाजप्रसव्य

अव्यय ॰वाजप्रसव्यम् ॰वाजप्रसव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria