Declension table of vājapeyarājasūya

Deva

MasculineSingularDualPlural
Nominativevājapeyarājasūyaḥ vājapeyarājasūyau vājapeyarājasūyāḥ
Vocativevājapeyarājasūya vājapeyarājasūyau vājapeyarājasūyāḥ
Accusativevājapeyarājasūyam vājapeyarājasūyau vājapeyarājasūyān
Instrumentalvājapeyarājasūyena vājapeyarājasūyābhyām vājapeyarājasūyaiḥ
Dativevājapeyarājasūyāya vājapeyarājasūyābhyām vājapeyarājasūyebhyaḥ
Ablativevājapeyarājasūyāt vājapeyarājasūyābhyām vājapeyarājasūyebhyaḥ
Genitivevājapeyarājasūyasya vājapeyarājasūyayoḥ vājapeyarājasūyānām
Locativevājapeyarājasūye vājapeyarājasūyayoḥ vājapeyarājasūyeṣu

Compound vājapeyarājasūya -

Adverb -vājapeyarājasūyam -vājapeyarājasūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria