सुबन्तावली ?वाजपेयराजसूय

Roma

पुमान्एकद्विबहु
प्रथमावाजपेयराजसूयः वाजपेयराजसूयौ वाजपेयराजसूयाः
सम्बोधनम्वाजपेयराजसूय वाजपेयराजसूयौ वाजपेयराजसूयाः
द्वितीयावाजपेयराजसूयम् वाजपेयराजसूयौ वाजपेयराजसूयान्
तृतीयावाजपेयराजसूयेन वाजपेयराजसूयाभ्याम् वाजपेयराजसूयैः वाजपेयराजसूयेभिः
चतुर्थीवाजपेयराजसूयाय वाजपेयराजसूयाभ्याम् वाजपेयराजसूयेभ्यः
पञ्चमीवाजपेयराजसूयात् वाजपेयराजसूयाभ्याम् वाजपेयराजसूयेभ्यः
षष्ठीवाजपेयराजसूयस्य वाजपेयराजसूययोः वाजपेयराजसूयानाम्
सप्तमीवाजपेयराजसूये वाजपेयराजसूययोः वाजपेयराजसूयेषु

समास वाजपेयराजसूय

अव्यय ॰वाजपेयराजसूयम् ॰वाजपेयराजसूयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria