Declension table of vājapeyaprayoga

Deva

MasculineSingularDualPlural
Nominativevājapeyaprayogaḥ vājapeyaprayogau vājapeyaprayogāḥ
Vocativevājapeyaprayoga vājapeyaprayogau vājapeyaprayogāḥ
Accusativevājapeyaprayogam vājapeyaprayogau vājapeyaprayogān
Instrumentalvājapeyaprayogeṇa vājapeyaprayogābhyām vājapeyaprayogaiḥ
Dativevājapeyaprayogāya vājapeyaprayogābhyām vājapeyaprayogebhyaḥ
Ablativevājapeyaprayogāt vājapeyaprayogābhyām vājapeyaprayogebhyaḥ
Genitivevājapeyaprayogasya vājapeyaprayogayoḥ vājapeyaprayogāṇām
Locativevājapeyaprayoge vājapeyaprayogayoḥ vājapeyaprayogeṣu

Compound vājapeyaprayoga -

Adverb -vājapeyaprayogam -vājapeyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria