सुबन्तावली ?वाजपेयप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमावाजपेयप्रयोगः वाजपेयप्रयोगौ वाजपेयप्रयोगाः
सम्बोधनम्वाजपेयप्रयोग वाजपेयप्रयोगौ वाजपेयप्रयोगाः
द्वितीयावाजपेयप्रयोगम् वाजपेयप्रयोगौ वाजपेयप्रयोगान्
तृतीयावाजपेयप्रयोगेण वाजपेयप्रयोगाभ्याम् वाजपेयप्रयोगैः वाजपेयप्रयोगेभिः
चतुर्थीवाजपेयप्रयोगाय वाजपेयप्रयोगाभ्याम् वाजपेयप्रयोगेभ्यः
पञ्चमीवाजपेयप्रयोगात् वाजपेयप्रयोगाभ्याम् वाजपेयप्रयोगेभ्यः
षष्ठीवाजपेयप्रयोगस्य वाजपेयप्रयोगयोः वाजपेयप्रयोगाणाम्
सप्तमीवाजपेयप्रयोगे वाजपेयप्रयोगयोः वाजपेयप्रयोगेषु

समास वाजपेयप्रयोग

अव्यय ॰वाजपेयप्रयोगम् ॰वाजपेयप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria