Declension table of vājapeyapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājapeyapaddhatiḥ | vājapeyapaddhatī | vājapeyapaddhatayaḥ |
Vocative | vājapeyapaddhate | vājapeyapaddhatī | vājapeyapaddhatayaḥ |
Accusative | vājapeyapaddhatim | vājapeyapaddhatī | vājapeyapaddhatīḥ |
Instrumental | vājapeyapaddhatyā | vājapeyapaddhatibhyām | vājapeyapaddhatibhiḥ |
Dative | vājapeyapaddhatyai vājapeyapaddhataye | vājapeyapaddhatibhyām | vājapeyapaddhatibhyaḥ |
Ablative | vājapeyapaddhatyāḥ vājapeyapaddhateḥ | vājapeyapaddhatibhyām | vājapeyapaddhatibhyaḥ |
Genitive | vājapeyapaddhatyāḥ vājapeyapaddhateḥ | vājapeyapaddhatyoḥ | vājapeyapaddhatīnām |
Locative | vājapeyapaddhatyām vājapeyapaddhatau | vājapeyapaddhatyoḥ | vājapeyapaddhatiṣu |