Declension table of vājapeyakratorudgātṛprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājapeyakratorudgātṛprayogaḥ | vājapeyakratorudgātṛprayogau | vājapeyakratorudgātṛprayogāḥ |
Vocative | vājapeyakratorudgātṛprayoga | vājapeyakratorudgātṛprayogau | vājapeyakratorudgātṛprayogāḥ |
Accusative | vājapeyakratorudgātṛprayogam | vājapeyakratorudgātṛprayogau | vājapeyakratorudgātṛprayogān |
Instrumental | vājapeyakratorudgātṛprayogeṇa | vājapeyakratorudgātṛprayogābhyām | vājapeyakratorudgātṛprayogaiḥ |
Dative | vājapeyakratorudgātṛprayogāya | vājapeyakratorudgātṛprayogābhyām | vājapeyakratorudgātṛprayogebhyaḥ |
Ablative | vājapeyakratorudgātṛprayogāt | vājapeyakratorudgātṛprayogābhyām | vājapeyakratorudgātṛprayogebhyaḥ |
Genitive | vājapeyakratorudgātṛprayogasya | vājapeyakratorudgātṛprayogayoḥ | vājapeyakratorudgātṛprayogāṇām |
Locative | vājapeyakratorudgātṛprayoge | vājapeyakratorudgātṛprayogayoḥ | vājapeyakratorudgātṛprayogeṣu |