सुबन्तावली वाजपेयक्रतोरुद्गातृप्रयोगRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाजपेयक्रतोरुद्गातृप्रयोगः | वाजपेयक्रतोरुद्गातृप्रयोगौ | वाजपेयक्रतोरुद्गातृप्रयोगाः |
सम्बोधनम् | वाजपेयक्रतोरुद्गातृप्रयोग | वाजपेयक्रतोरुद्गातृप्रयोगौ | वाजपेयक्रतोरुद्गातृप्रयोगाः |
द्वितीया | वाजपेयक्रतोरुद्गातृप्रयोगम् | वाजपेयक्रतोरुद्गातृप्रयोगौ | वाजपेयक्रतोरुद्गातृप्रयोगान् |
तृतीया | वाजपेयक्रतोरुद्गातृप्रयोगेण | वाजपेयक्रतोरुद्गातृप्रयोगाभ्याम् | वाजपेयक्रतोरुद्गातृप्रयोगैः |
चतुर्थी | वाजपेयक्रतोरुद्गातृप्रयोगाय | वाजपेयक्रतोरुद्गातृप्रयोगाभ्याम् | वाजपेयक्रतोरुद्गातृप्रयोगेभ्यः |
पञ्चमी | वाजपेयक्रतोरुद्गातृप्रयोगात् | वाजपेयक्रतोरुद्गातृप्रयोगाभ्याम् | वाजपेयक्रतोरुद्गातृप्रयोगेभ्यः |
षष्ठी | वाजपेयक्रतोरुद्गातृप्रयोगस्य | वाजपेयक्रतोरुद्गातृप्रयोगयोः | वाजपेयक्रतोरुद्गातृप्रयोगाणाम् |
सप्तमी | वाजपेयक्रतोरुद्गातृप्रयोगे | वाजपेयक्रतोरुद्गातृप्रयोगयोः | वाजपेयक्रतोरुद्गातृप्रयोगेषु |