Declension table of ?vājapeyakḷpti

Deva

FeminineSingularDualPlural
Nominativevājapeyakḷptiḥ vājapeyakḷptī vājapeyakḷptayaḥ
Vocativevājapeyakḷpte vājapeyakḷptī vājapeyakḷptayaḥ
Accusativevājapeyakḷptim vājapeyakḷptī vājapeyakḷptīḥ
Instrumentalvājapeyakḷptyā vājapeyakḷptibhyām vājapeyakḷptibhiḥ
Dativevājapeyakḷptyai vājapeyakḷptaye vājapeyakḷptibhyām vājapeyakḷptibhyaḥ
Ablativevājapeyakḷptyāḥ vājapeyakḷpteḥ vājapeyakḷptibhyām vājapeyakḷptibhyaḥ
Genitivevājapeyakḷptyāḥ vājapeyakḷpteḥ vājapeyakḷptyoḥ vājapeyakḷptīnām
Locativevājapeyakḷptyām vājapeyakḷptau vājapeyakḷptyoḥ vājapeyakḷptiṣu

Compound vājapeyakḷpti -

Adverb -vājapeyakḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria