सुबन्तावली ?वाजपेयकॢप्ति

Roma

स्त्रीएकद्विबहु
प्रथमावाजपेयकॢप्तिः वाजपेयकॢप्ती वाजपेयकॢप्तयः
सम्बोधनम्वाजपेयकॢप्ते वाजपेयकॢप्ती वाजपेयकॢप्तयः
द्वितीयावाजपेयकॢप्तिम् वाजपेयकॢप्ती वाजपेयकॢप्तीः
तृतीयावाजपेयकॢप्त्या वाजपेयकॢप्तिभ्याम् वाजपेयकॢप्तिभिः
चतुर्थीवाजपेयकॢप्त्यै वाजपेयकॢप्तये वाजपेयकॢप्तिभ्याम् वाजपेयकॢप्तिभ्यः
पञ्चमीवाजपेयकॢप्त्याः वाजपेयकॢप्तेः वाजपेयकॢप्तिभ्याम् वाजपेयकॢप्तिभ्यः
षष्ठीवाजपेयकॢप्त्याः वाजपेयकॢप्तेः वाजपेयकॢप्त्योः वाजपेयकॢप्तीनाम्
सप्तमीवाजपेयकॢप्त्याम् वाजपेयकॢप्तौ वाजपेयकॢप्त्योः वाजपेयकॢप्तिषु

समास वाजपेयकॢप्ति

अव्यय ॰वाजपेयकॢप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria