सुबन्तावली वाजपेयकॢप्तिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाजपेयकॢप्तिः | वाजपेयकॢप्ती | वाजपेयकॢप्तयः |
सम्बोधनम् | वाजपेयकॢप्ते | वाजपेयकॢप्ती | वाजपेयकॢप्तयः |
द्वितीया | वाजपेयकॢप्तिम् | वाजपेयकॢप्ती | वाजपेयकॢप्तीः |
तृतीया | वाजपेयकॢप्त्या | वाजपेयकॢप्तिभ्याम् | वाजपेयकॢप्तिभिः |
चतुर्थी | वाजपेयकॢप्त्यै वाजपेयकॢप्तये | वाजपेयकॢप्तिभ्याम् | वाजपेयकॢप्तिभ्यः |
पञ्चमी | वाजपेयकॢप्त्याः वाजपेयकॢप्तेः | वाजपेयकॢप्तिभ्याम् | वाजपेयकॢप्तिभ्यः |
षष्ठी | वाजपेयकॢप्त्याः वाजपेयकॢप्तेः | वाजपेयकॢप्त्योः | वाजपेयकॢप्तीनाम् |
सप्तमी | वाजपेयकॢप्त्याम् वाजपेयकॢप्तौ | वाजपेयकॢप्त्योः | वाजपेयकॢप्तिषु |