Declension table of vājagandhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājagandhyaḥ | vājagandhyau | vājagandhyāḥ |
Vocative | vājagandhya | vājagandhyau | vājagandhyāḥ |
Accusative | vājagandhyam | vājagandhyau | vājagandhyān |
Instrumental | vājagandhyena | vājagandhyābhyām | vājagandhyaiḥ |
Dative | vājagandhyāya | vājagandhyābhyām | vājagandhyebhyaḥ |
Ablative | vājagandhyāt | vājagandhyābhyām | vājagandhyebhyaḥ |
Genitive | vājagandhyasya | vājagandhyayoḥ | vājagandhyānām |
Locative | vājagandhye | vājagandhyayoḥ | vājagandhyeṣu |