Declension table of ?vājagandhya

Deva

MasculineSingularDualPlural
Nominativevājagandhyaḥ vājagandhyau vājagandhyāḥ
Vocativevājagandhya vājagandhyau vājagandhyāḥ
Accusativevājagandhyam vājagandhyau vājagandhyān
Instrumentalvājagandhyena vājagandhyābhyām vājagandhyaiḥ vājagandhyebhiḥ
Dativevājagandhyāya vājagandhyābhyām vājagandhyebhyaḥ
Ablativevājagandhyāt vājagandhyābhyām vājagandhyebhyaḥ
Genitivevājagandhyasya vājagandhyayoḥ vājagandhyānām
Locativevājagandhye vājagandhyayoḥ vājagandhyeṣu

Compound vājagandhya -

Adverb -vājagandhyam -vājagandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria