सुबन्तावली ?वाजगन्ध्य

Roma

पुमान्एकद्विबहु
प्रथमावाजगन्ध्यः वाजगन्ध्यौ वाजगन्ध्याः
सम्बोधनम्वाजगन्ध्य वाजगन्ध्यौ वाजगन्ध्याः
द्वितीयावाजगन्ध्यम् वाजगन्ध्यौ वाजगन्ध्यान्
तृतीयावाजगन्ध्येन वाजगन्ध्याभ्याम् वाजगन्ध्यैः वाजगन्ध्येभिः
चतुर्थीवाजगन्ध्याय वाजगन्ध्याभ्याम् वाजगन्ध्येभ्यः
पञ्चमीवाजगन्ध्यात् वाजगन्ध्याभ्याम् वाजगन्ध्येभ्यः
षष्ठीवाजगन्ध्यस्य वाजगन्ध्ययोः वाजगन्ध्यानाम्
सप्तमीवाजगन्ध्ये वाजगन्ध्ययोः वाजगन्ध्येषु

समास वाजगन्ध्य

अव्यय ॰वाजगन्ध्यम् ॰वाजगन्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria