Declension table of ?vāgvatītīrṭhayātrāprakāśa

Deva

MasculineSingularDualPlural
Nominativevāgvatītīrṭhayātrāprakāśaḥ vāgvatītīrṭhayātrāprakāśau vāgvatītīrṭhayātrāprakāśāḥ
Vocativevāgvatītīrṭhayātrāprakāśa vāgvatītīrṭhayātrāprakāśau vāgvatītīrṭhayātrāprakāśāḥ
Accusativevāgvatītīrṭhayātrāprakāśam vāgvatītīrṭhayātrāprakāśau vāgvatītīrṭhayātrāprakāśān
Instrumentalvāgvatītīrṭhayātrāprakāśena vāgvatītīrṭhayātrāprakāśābhyām vāgvatītīrṭhayātrāprakāśaiḥ vāgvatītīrṭhayātrāprakāśebhiḥ
Dativevāgvatītīrṭhayātrāprakāśāya vāgvatītīrṭhayātrāprakāśābhyām vāgvatītīrṭhayātrāprakāśebhyaḥ
Ablativevāgvatītīrṭhayātrāprakāśāt vāgvatītīrṭhayātrāprakāśābhyām vāgvatītīrṭhayātrāprakāśebhyaḥ
Genitivevāgvatītīrṭhayātrāprakāśasya vāgvatītīrṭhayātrāprakāśayoḥ vāgvatītīrṭhayātrāprakāśānām
Locativevāgvatītīrṭhayātrāprakāśe vāgvatītīrṭhayātrāprakāśayoḥ vāgvatītīrṭhayātrāprakāśeṣu

Compound vāgvatītīrṭhayātrāprakāśa -

Adverb -vāgvatītīrṭhayātrāprakāśam -vāgvatītīrṭhayātrāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria