सुबन्तावली ?वाग्वतीतीर्ठयात्राप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमावाग्वतीतीर्ठयात्राप्रकाशः वाग्वतीतीर्ठयात्राप्रकाशौ वाग्वतीतीर्ठयात्राप्रकाशाः
सम्बोधनम्वाग्वतीतीर्ठयात्राप्रकाश वाग्वतीतीर्ठयात्राप्रकाशौ वाग्वतीतीर्ठयात्राप्रकाशाः
द्वितीयावाग्वतीतीर्ठयात्राप्रकाशम् वाग्वतीतीर्ठयात्राप्रकाशौ वाग्वतीतीर्ठयात्राप्रकाशान्
तृतीयावाग्वतीतीर्ठयात्राप्रकाशेन वाग्वतीतीर्ठयात्राप्रकाशाभ्याम् वाग्वतीतीर्ठयात्राप्रकाशैः वाग्वतीतीर्ठयात्राप्रकाशेभिः
चतुर्थीवाग्वतीतीर्ठयात्राप्रकाशाय वाग्वतीतीर्ठयात्राप्रकाशाभ्याम् वाग्वतीतीर्ठयात्राप्रकाशेभ्यः
पञ्चमीवाग्वतीतीर्ठयात्राप्रकाशात् वाग्वतीतीर्ठयात्राप्रकाशाभ्याम् वाग्वतीतीर्ठयात्राप्रकाशेभ्यः
षष्ठीवाग्वतीतीर्ठयात्राप्रकाशस्य वाग्वतीतीर्ठयात्राप्रकाशयोः वाग्वतीतीर्ठयात्राप्रकाशानाम्
सप्तमीवाग्वतीतीर्ठयात्राप्रकाशे वाग्वतीतीर्ठयात्राप्रकाशयोः वाग्वतीतीर्ठयात्राप्रकाशेषु

समास वाग्वतीतीर्ठयात्राप्रकाश

अव्यय ॰वाग्वतीतीर्ठयात्राप्रकाशम् ॰वाग्वतीतीर्ठयात्राप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria