Declension table of ?vāgapahāraka

Deva

MasculineSingularDualPlural
Nominativevāgapahārakaḥ vāgapahārakau vāgapahārakāḥ
Vocativevāgapahāraka vāgapahārakau vāgapahārakāḥ
Accusativevāgapahārakam vāgapahārakau vāgapahārakān
Instrumentalvāgapahārakeṇa vāgapahārakābhyām vāgapahārakaiḥ vāgapahārakebhiḥ
Dativevāgapahārakāya vāgapahārakābhyām vāgapahārakebhyaḥ
Ablativevāgapahārakāt vāgapahārakābhyām vāgapahārakebhyaḥ
Genitivevāgapahārakasya vāgapahārakayoḥ vāgapahārakāṇām
Locativevāgapahārake vāgapahārakayoḥ vāgapahārakeṣu

Compound vāgapahāraka -

Adverb -vāgapahārakam -vāgapahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria