सुबन्तावली ?वागपहारक

Roma

पुमान्एकद्विबहु
प्रथमावागपहारकः वागपहारकौ वागपहारकाः
सम्बोधनम्वागपहारक वागपहारकौ वागपहारकाः
द्वितीयावागपहारकम् वागपहारकौ वागपहारकान्
तृतीयावागपहारकेण वागपहारकाभ्याम् वागपहारकैः वागपहारकेभिः
चतुर्थीवागपहारकाय वागपहारकाभ्याम् वागपहारकेभ्यः
पञ्चमीवागपहारकात् वागपहारकाभ्याम् वागपहारकेभ्यः
षष्ठीवागपहारकस्य वागपहारकयोः वागपहारकाणाम्
सप्तमीवागपहारके वागपहारकयोः वागपहारकेषु

समास वागपहारक

अव्यय ॰वागपहारकम् ॰वागपहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria