Declension table of ?vādyabhaṇḍa

Deva

NeuterSingularDualPlural
Nominativevādyabhaṇḍam vādyabhaṇḍe vādyabhaṇḍāni
Vocativevādyabhaṇḍa vādyabhaṇḍe vādyabhaṇḍāni
Accusativevādyabhaṇḍam vādyabhaṇḍe vādyabhaṇḍāni
Instrumentalvādyabhaṇḍena vādyabhaṇḍābhyām vādyabhaṇḍaiḥ
Dativevādyabhaṇḍāya vādyabhaṇḍābhyām vādyabhaṇḍebhyaḥ
Ablativevādyabhaṇḍāt vādyabhaṇḍābhyām vādyabhaṇḍebhyaḥ
Genitivevādyabhaṇḍasya vādyabhaṇḍayoḥ vādyabhaṇḍānām
Locativevādyabhaṇḍe vādyabhaṇḍayoḥ vādyabhaṇḍeṣu

Compound vādyabhaṇḍa -

Adverb -vādyabhaṇḍam -vādyabhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria