सुबन्तावली ?वाद्यभण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमावाद्यभण्डम् वाद्यभण्डे वाद्यभण्डानि
सम्बोधनम्वाद्यभण्ड वाद्यभण्डे वाद्यभण्डानि
द्वितीयावाद्यभण्डम् वाद्यभण्डे वाद्यभण्डानि
तृतीयावाद्यभण्डेन वाद्यभण्डाभ्याम् वाद्यभण्डैः
चतुर्थीवाद्यभण्डाय वाद्यभण्डाभ्याम् वाद्यभण्डेभ्यः
पञ्चमीवाद्यभण्डात् वाद्यभण्डाभ्याम् वाद्यभण्डेभ्यः
षष्ठीवाद्यभण्डस्य वाद्यभण्डयोः वाद्यभण्डानाम्
सप्तमीवाद्यभण्डे वाद्यभण्डयोः वाद्यभण्डेषु

समास वाद्यभण्ड

अव्यय ॰वाद्यभण्डम् ॰वाद्यभण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria