Declension table of vādanakṣatramālāsūryodaya

Deva

MasculineSingularDualPlural
Nominativevādanakṣatramālāsūryodayaḥ vādanakṣatramālāsūryodayau vādanakṣatramālāsūryodayāḥ
Vocativevādanakṣatramālāsūryodaya vādanakṣatramālāsūryodayau vādanakṣatramālāsūryodayāḥ
Accusativevādanakṣatramālāsūryodayam vādanakṣatramālāsūryodayau vādanakṣatramālāsūryodayān
Instrumentalvādanakṣatramālāsūryodayena vādanakṣatramālāsūryodayābhyām vādanakṣatramālāsūryodayaiḥ
Dativevādanakṣatramālāsūryodayāya vādanakṣatramālāsūryodayābhyām vādanakṣatramālāsūryodayebhyaḥ
Ablativevādanakṣatramālāsūryodayāt vādanakṣatramālāsūryodayābhyām vādanakṣatramālāsūryodayebhyaḥ
Genitivevādanakṣatramālāsūryodayasya vādanakṣatramālāsūryodayayoḥ vādanakṣatramālāsūryodayānām
Locativevādanakṣatramālāsūryodaye vādanakṣatramālāsūryodayayoḥ vādanakṣatramālāsūryodayeṣu

Compound vādanakṣatramālāsūryodaya -

Adverb -vādanakṣatramālāsūryodayam -vādanakṣatramālāsūryodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria