सुबन्तावली ?वादनक्षत्रमालासूर्योदय

Roma

पुमान्एकद्विबहु
प्रथमावादनक्षत्रमालासूर्योदयः वादनक्षत्रमालासूर्योदयौ वादनक्षत्रमालासूर्योदयाः
सम्बोधनम्वादनक्षत्रमालासूर्योदय वादनक्षत्रमालासूर्योदयौ वादनक्षत्रमालासूर्योदयाः
द्वितीयावादनक्षत्रमालासूर्योदयम् वादनक्षत्रमालासूर्योदयौ वादनक्षत्रमालासूर्योदयान्
तृतीयावादनक्षत्रमालासूर्योदयेन वादनक्षत्रमालासूर्योदयाभ्याम् वादनक्षत्रमालासूर्योदयैः वादनक्षत्रमालासूर्योदयेभिः
चतुर्थीवादनक्षत्रमालासूर्योदयाय वादनक्षत्रमालासूर्योदयाभ्याम् वादनक्षत्रमालासूर्योदयेभ्यः
पञ्चमीवादनक्षत्रमालासूर्योदयात् वादनक्षत्रमालासूर्योदयाभ्याम् वादनक्षत्रमालासूर्योदयेभ्यः
षष्ठीवादनक्षत्रमालासूर्योदयस्य वादनक्षत्रमालासूर्योदययोः वादनक्षत्रमालासूर्योदयानाम्
सप्तमीवादनक्षत्रमालासूर्योदये वादनक्षत्रमालासूर्योदययोः वादनक्षत्रमालासूर्योदयेषु

समास वादनक्षत्रमालासूर्योदय

अव्यय ॰वादनक्षत्रमालासूर्योदयम् ॰वादनक्षत्रमालासूर्योदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria