Declension table of vādacañcu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādacañcu_ā | vādacañcu_e | vādacañcu_āḥ |
Vocative | vādacañcu_e | vādacañcu_e | vādacañcu_āḥ |
Accusative | vādacañcu_ām | vādacañcu_e | vādacañcu_āḥ |
Instrumental | vādacañcu_ayā | vādacañcu_ābhyām | vādacañcu_ābhiḥ |
Dative | vādacañcu_āyai | vādacañcu_ābhyām | vādacañcu_ābhyaḥ |
Ablative | vādacañcu_āyāḥ | vādacañcu_ābhyām | vādacañcu_ābhyaḥ |
Genitive | vādacañcu_āyāḥ | vādacañcu_ayoḥ | vādacañcu_ānām |
Locative | vādacañcu_āyām | vādacañcu_ayoḥ | vādacañcu_āsu |