Declension table of vāṇīkūṭalakṣmīdharaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇīkūṭalakṣmīdharaḥ | vāṇīkūṭalakṣmīdharau | vāṇīkūṭalakṣmīdharāḥ |
Vocative | vāṇīkūṭalakṣmīdhara | vāṇīkūṭalakṣmīdharau | vāṇīkūṭalakṣmīdharāḥ |
Accusative | vāṇīkūṭalakṣmīdharam | vāṇīkūṭalakṣmīdharau | vāṇīkūṭalakṣmīdharān |
Instrumental | vāṇīkūṭalakṣmīdhareṇa | vāṇīkūṭalakṣmīdharābhyām | vāṇīkūṭalakṣmīdharaiḥ |
Dative | vāṇīkūṭalakṣmīdharāya | vāṇīkūṭalakṣmīdharābhyām | vāṇīkūṭalakṣmīdharebhyaḥ |
Ablative | vāṇīkūṭalakṣmīdharāt | vāṇīkūṭalakṣmīdharābhyām | vāṇīkūṭalakṣmīdharebhyaḥ |
Genitive | vāṇīkūṭalakṣmīdharasya | vāṇīkūṭalakṣmīdharayoḥ | vāṇīkūṭalakṣmīdharāṇām |
Locative | vāṇīkūṭalakṣmīdhare | vāṇīkūṭalakṣmīdharayoḥ | vāṇīkūṭalakṣmīdhareṣu |