सुबन्तावली ?वाणीकूटलक्ष्मीधर

Roma

पुमान्एकद्विबहु
प्रथमावाणीकूटलक्ष्मीधरः वाणीकूटलक्ष्मीधरौ वाणीकूटलक्ष्मीधराः
सम्बोधनम्वाणीकूटलक्ष्मीधर वाणीकूटलक्ष्मीधरौ वाणीकूटलक्ष्मीधराः
द्वितीयावाणीकूटलक्ष्मीधरम् वाणीकूटलक्ष्मीधरौ वाणीकूटलक्ष्मीधरान्
तृतीयावाणीकूटलक्ष्मीधरेण वाणीकूटलक्ष्मीधराभ्याम् वाणीकूटलक्ष्मीधरैः वाणीकूटलक्ष्मीधरेभिः
चतुर्थीवाणीकूटलक्ष्मीधराय वाणीकूटलक्ष्मीधराभ्याम् वाणीकूटलक्ष्मीधरेभ्यः
पञ्चमीवाणीकूटलक्ष्मीधरात् वाणीकूटलक्ष्मीधराभ्याम् वाणीकूटलक्ष्मीधरेभ्यः
षष्ठीवाणीकूटलक्ष्मीधरस्य वाणीकूटलक्ष्मीधरयोः वाणीकूटलक्ष्मीधराणाम्
सप्तमीवाणीकूटलक्ष्मीधरे वाणीकूटलक्ष्मीधरयोः वाणीकूटलक्ष्मीधरेषु

समास वाणीकूटलक्ष्मीधर

अव्यय ॰वाणीकूटलक्ष्मीधरम् ॰वाणीकूटलक्ष्मीधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria