Declension table of vāṇa

Deva

NeuterSingularDualPlural
Nominativevāṇam vāṇe vāṇāni
Vocativevāṇa vāṇe vāṇāni
Accusativevāṇam vāṇe vāṇāni
Instrumentalvāṇena vāṇābhyām vāṇaiḥ
Dativevāṇāya vāṇābhyām vāṇebhyaḥ
Ablativevāṇāt vāṇābhyām vāṇebhyaḥ
Genitivevāṇasya vāṇayoḥ vāṇānām
Locativevāṇe vāṇayoḥ vāṇeṣu

Compound vāṇa -

Adverb -vāṇam -vāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria