Declension table of ?vāḍabaharaṇa

Deva

NeuterSingularDualPlural
Nominativevāḍabaharaṇam vāḍabaharaṇe vāḍabaharaṇāni
Vocativevāḍabaharaṇa vāḍabaharaṇe vāḍabaharaṇāni
Accusativevāḍabaharaṇam vāḍabaharaṇe vāḍabaharaṇāni
Instrumentalvāḍabaharaṇena vāḍabaharaṇābhyām vāḍabaharaṇaiḥ
Dativevāḍabaharaṇāya vāḍabaharaṇābhyām vāḍabaharaṇebhyaḥ
Ablativevāḍabaharaṇāt vāḍabaharaṇābhyām vāḍabaharaṇebhyaḥ
Genitivevāḍabaharaṇasya vāḍabaharaṇayoḥ vāḍabaharaṇānām
Locativevāḍabaharaṇe vāḍabaharaṇayoḥ vāḍabaharaṇeṣu

Compound vāḍabaharaṇa -

Adverb -vāḍabaharaṇam -vāḍabaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria