सुबन्तावली ?वाडबहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमावाडबहरणम् वाडबहरणे वाडबहरणानि
सम्बोधनम्वाडबहरण वाडबहरणे वाडबहरणानि
द्वितीयावाडबहरणम् वाडबहरणे वाडबहरणानि
तृतीयावाडबहरणेन वाडबहरणाभ्याम् वाडबहरणैः
चतुर्थीवाडबहरणाय वाडबहरणाभ्याम् वाडबहरणेभ्यः
पञ्चमीवाडबहरणात् वाडबहरणाभ्याम् वाडबहरणेभ्यः
षष्ठीवाडबहरणस्य वाडबहरणयोः वाडबहरणानाम्
सप्तमीवाडबहरणे वाडबहरणयोः वाडबहरणेषु

समास वाडबहरण

अव्यय ॰वाडबहरणम् ॰वाडबहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria