Declension table of ?vaṭavatī

Deva

FeminineSingularDualPlural
Nominativevaṭavatī vaṭavatyau vaṭavatyaḥ
Vocativevaṭavati vaṭavatyau vaṭavatyaḥ
Accusativevaṭavatīm vaṭavatyau vaṭavatīḥ
Instrumentalvaṭavatyā vaṭavatībhyām vaṭavatībhiḥ
Dativevaṭavatyai vaṭavatībhyām vaṭavatībhyaḥ
Ablativevaṭavatyāḥ vaṭavatībhyām vaṭavatībhyaḥ
Genitivevaṭavatyāḥ vaṭavatyoḥ vaṭavatīnām
Locativevaṭavatyām vaṭavatyoḥ vaṭavatīṣu

Compound vaṭavati - vaṭavatī -

Adverb -vaṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria